व्यापयितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्यापयितव्यः
व्यापयितव्यौ
व्यापयितव्याः
సంబోధన
व्यापयितव्य
व्यापयितव्यौ
व्यापयितव्याः
ద్వితీయా
व्यापयितव्यम्
व्यापयितव्यौ
व्यापयितव्यान्
తృతీయా
व्यापयितव्येन
व्यापयितव्याभ्याम्
व्यापयितव्यैः
చతుర్థీ
व्यापयितव्याय
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
పంచమీ
व्यापयितव्यात् / व्यापयितव्याद्
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
షష్ఠీ
व्यापयितव्यस्य
व्यापयितव्ययोः
व्यापयितव्यानाम्
సప్తమీ
व्यापयितव्ये
व्यापयितव्ययोः
व्यापयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्यापयितव्यः
व्यापयितव्यौ
व्यापयितव्याः
సంబోధన
व्यापयितव्य
व्यापयितव्यौ
व्यापयितव्याः
ద్వితీయా
व्यापयितव्यम्
व्यापयितव्यौ
व्यापयितव्यान्
తృతీయా
व्यापयितव्येन
व्यापयितव्याभ्याम्
व्यापयितव्यैः
చతుర్థీ
व्यापयितव्याय
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
పంచమీ
व्यापयितव्यात् / व्यापयितव्याद्
व्यापयितव्याभ्याम्
व्यापयितव्येभ्यः
షష్ఠీ
व्यापयितव्यस्य
व्यापयितव्ययोः
व्यापयितव्यानाम्
సప్తమీ
व्यापयितव्ये
व्यापयितव्ययोः
व्यापयितव्येषु


ఇతరులు