व्याधित శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्याधितः
व्याधितौ
व्याधिताः
సంబోధన
व्याधित
व्याधितौ
व्याधिताः
ద్వితీయా
व्याधितम्
व्याधितौ
व्याधितान्
తృతీయా
व्याधितेन
व्याधिताभ्याम्
व्याधितैः
చతుర్థీ
व्याधिताय
व्याधिताभ्याम्
व्याधितेभ्यः
పంచమీ
व्याधितात् / व्याधिताद्
व्याधिताभ्याम्
व्याधितेभ्यः
షష్ఠీ
व्याधितस्य
व्याधितयोः
व्याधितानाम्
సప్తమీ
व्याधिते
व्याधितयोः
व्याधितेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
व्याधितः
व्याधितौ
व्याधिताः
సంబోధన
व्याधित
व्याधितौ
व्याधिताः
ద్వితీయా
व्याधितम्
व्याधितौ
व्याधितान्
తృతీయా
व्याधितेन
व्याधिताभ्याम्
व्याधितैः
చతుర్థీ
व्याधिताय
व्याधिताभ्याम्
व्याधितेभ्यः
పంచమీ
व्याधितात् / व्याधिताद्
व्याधिताभ्याम्
व्याधितेभ्यः
షష్ఠీ
व्याधितस्य
व्याधितयोः
व्याधितानाम्
సప్తమీ
व्याधिते
व्याधितयोः
व्याधितेषु
ఇతరులు