Declension of व्याकुल

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्याकुलः
व्याकुलौ
व्याकुलाः
Vocative
व्याकुल
व्याकुलौ
व्याकुलाः
Accusative
व्याकुलम्
व्याकुलौ
व्याकुलान्
Instrumental
व्याकुलेन
व्याकुलाभ्याम्
व्याकुलैः
Dative
व्याकुलाय
व्याकुलाभ्याम्
व्याकुलेभ्यः
Ablative
व्याकुलात् / व्याकुलाद्
व्याकुलाभ्याम्
व्याकुलेभ्यः
Genitive
व्याकुलस्य
व्याकुलयोः
व्याकुलानाम्
Locative
व्याकुले
व्याकुलयोः
व्याकुलेषु
 
Sing.
Dual
Plu.
Nomin.
व्याकुलः
व्याकुलौ
व्याकुलाः
Vocative
व्याकुल
व्याकुलौ
व्याकुलाः
Accus.
व्याकुलम्
व्याकुलौ
व्याकुलान्
Instrum.
व्याकुलेन
व्याकुलाभ्याम्
व्याकुलैः
Dative
व्याकुलाय
व्याकुलाभ्याम्
व्याकुलेभ्यः
Ablative
व्याकुलात् / व्याकुलाद्
व्याकुलाभ्याम्
व्याकुलेभ्यः
Genitive
व्याकुलस्य
व्याकुलयोः
व्याकुलानाम्
Locative
व्याकुले
व्याकुलयोः
व्याकुलेषु


Others