Declension of व्यवहारिक
(Masculine)
Singular
Dual
Plural
Nominative
व्यवहारिकः
व्यवहारिकौ
व्यवहारिकाः
Vocative
व्यवहारिक
व्यवहारिकौ
व्यवहारिकाः
Accusative
व्यवहारिकम्
व्यवहारिकौ
व्यवहारिकान्
Instrumental
व्यवहारिकेण
व्यवहारिकाभ्याम्
व्यवहारिकैः
Dative
व्यवहारिकाय
व्यवहारिकाभ्याम्
व्यवहारिकेभ्यः
Ablative
व्यवहारिकात् / व्यवहारिकाद्
व्यवहारिकाभ्याम्
व्यवहारिकेभ्यः
Genitive
व्यवहारिकस्य
व्यवहारिकयोः
व्यवहारिकाणाम्
Locative
व्यवहारिके
व्यवहारिकयोः
व्यवहारिकेषु
Sing.
Dual
Plu.
Nomin.
व्यवहारिकः
व्यवहारिकौ
व्यवहारिकाः
Vocative
व्यवहारिक
व्यवहारिकौ
व्यवहारिकाः
Accus.
व्यवहारिकम्
व्यवहारिकौ
व्यवहारिकान्
Instrum.
व्यवहारिकेण
व्यवहारिकाभ्याम्
व्यवहारिकैः
Dative
व्यवहारिकाय
व्यवहारिकाभ्याम्
व्यवहारिकेभ्यः
Ablative
व्यवहारिकात् / व्यवहारिकाद्
व्यवहारिकाभ्याम्
व्यवहारिकेभ्यः
Genitive
व्यवहारिकस्य
व्यवहारिकयोः
व्यवहारिकाणाम्
Locative
व्यवहारिके
व्यवहारिकयोः
व्यवहारिकेषु
Others