Declension of व्यवस्थ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
व्यवस्थः
व्यवस्थौ
व्यवस्थाः
Vocative
व्यवस्थ
व्यवस्थौ
व्यवस्थाः
Accusative
व्यवस्थम्
व्यवस्थौ
व्यवस्थान्
Instrumental
व्यवस्थेन
व्यवस्थाभ्याम्
व्यवस्थैः
Dative
व्यवस्थाय
व्यवस्थाभ्याम्
व्यवस्थेभ्यः
Ablative
व्यवस्थात् / व्यवस्थाद्
व्यवस्थाभ्याम्
व्यवस्थेभ्यः
Genitive
व्यवस्थस्य
व्यवस्थयोः
व्यवस्थानाम्
Locative
व्यवस्थे
व्यवस्थयोः
व्यवस्थेषु
 
Sing.
Dual
Plu.
Nomin.
व्यवस्थः
व्यवस्थौ
व्यवस्थाः
Vocative
व्यवस्थ
व्यवस्थौ
व्यवस्थाः
Accus.
व्यवस्थम्
व्यवस्थौ
व्यवस्थान्
Instrum.
व्यवस्थेन
व्यवस्थाभ्याम्
व्यवस्थैः
Dative
व्यवस्थाय
व्यवस्थाभ्याम्
व्यवस्थेभ्यः
Ablative
व्यवस्थात् / व्यवस्थाद्
व्यवस्थाभ्याम्
व्यवस्थेभ्यः
Genitive
व्यवस्थस्य
व्यवस्थयोः
व्यवस्थानाम्
Locative
व्यवस्थे
व्यवस्थयोः
व्यवस्थेषु


Others