व्यययितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्यययितव्यः
व्यययितव्यौ
व्यययितव्याः
సంబోధన
व्यययितव्य
व्यययितव्यौ
व्यययितव्याः
ద్వితీయా
व्यययितव्यम्
व्यययितव्यौ
व्यययितव्यान्
తృతీయా
व्यययितव्येन
व्यययितव्याभ्याम्
व्यययितव्यैः
చతుర్థీ
व्यययितव्याय
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
పంచమీ
व्यययितव्यात् / व्यययितव्याद्
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
షష్ఠీ
व्यययितव्यस्य
व्यययितव्ययोः
व्यययितव्यानाम्
సప్తమీ
व्यययितव्ये
व्यययितव्ययोः
व्यययितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्यययितव्यः
व्यययितव्यौ
व्यययितव्याः
సంబోధన
व्यययितव्य
व्यययितव्यौ
व्यययितव्याः
ద్వితీయా
व्यययितव्यम्
व्यययितव्यौ
व्यययितव्यान्
తృతీయా
व्यययितव्येन
व्यययितव्याभ्याम्
व्यययितव्यैः
చతుర్థీ
व्यययितव्याय
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
పంచమీ
व्यययितव्यात् / व्यययितव्याद्
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
షష్ఠీ
व्यययितव्यस्य
व्यययितव्ययोः
व्यययितव्यानाम्
సప్తమీ
व्यययितव्ये
व्यययितव्ययोः
व्यययितव्येषु


ఇతరులు