व्यथित శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्यथितः
व्यथितौ
व्यथिताः
సంబోధన
व्यथित
व्यथितौ
व्यथिताः
ద్వితీయా
व्यथितम्
व्यथितौ
व्यथितान्
తృతీయా
व्यथितेन
व्यथिताभ्याम्
व्यथितैः
చతుర్థీ
व्यथिताय
व्यथिताभ्याम्
व्यथितेभ्यः
పంచమీ
व्यथितात् / व्यथिताद्
व्यथिताभ्याम्
व्यथितेभ्यः
షష్ఠీ
व्यथितस्य
व्यथितयोः
व्यथितानाम्
సప్తమీ
व्यथिते
व्यथितयोः
व्यथितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्यथितः
व्यथितौ
व्यथिताः
సంబోధన
व्यथित
व्यथितौ
व्यथिताः
ద్వితీయా
व्यथितम्
व्यथितौ
व्यथितान्
తృతీయా
व्यथितेन
व्यथिताभ्याम्
व्यथितैः
చతుర్థీ
व्यथिताय
व्यथिताभ्याम्
व्यथितेभ्यः
పంచమీ
व्यथितात् / व्यथिताद्
व्यथिताभ्याम्
व्यथितेभ्यः
షష్ఠీ
व्यथितस्य
व्यथितयोः
व्यथितानाम्
సప్తమీ
व्यथिते
व्यथितयोः
व्यथितेषु


ఇతరులు