Declension of व्यथनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्यथनीयः
व्यथनीयौ
व्यथनीयाः
Vocative
व्यथनीय
व्यथनीयौ
व्यथनीयाः
Accusative
व्यथनीयम्
व्यथनीयौ
व्यथनीयान्
Instrumental
व्यथनीयेन
व्यथनीयाभ्याम्
व्यथनीयैः
Dative
व्यथनीयाय
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
Ablative
व्यथनीयात् / व्यथनीयाद्
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
Genitive
व्यथनीयस्य
व्यथनीययोः
व्यथनीयानाम्
Locative
व्यथनीये
व्यथनीययोः
व्यथनीयेषु
 
Sing.
Dual
Plu.
Nomin.
व्यथनीयः
व्यथनीयौ
व्यथनीयाः
Vocative
व्यथनीय
व्यथनीयौ
व्यथनीयाः
Accus.
व्यथनीयम्
व्यथनीयौ
व्यथनीयान्
Instrum.
व्यथनीयेन
व्यथनीयाभ्याम्
व्यथनीयैः
Dative
व्यथनीयाय
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
Ablative
व्यथनीयात् / व्यथनीयाद्
व्यथनीयाभ्याम्
व्यथनीयेभ्यः
Genitive
व्यथनीयस्य
व्यथनीययोः
व्यथनीयानाम्
Locative
व्यथनीये
व्यथनीययोः
व्यथनीयेषु


Others