Declension of व्यतिरेक
(Masculine)
Singular
Dual
Plural
Nominative
व्यतिरेकः
व्यतिरेकौ
व्यतिरेकाः
Vocative
व्यतिरेक
व्यतिरेकौ
व्यतिरेकाः
Accusative
व्यतिरेकम्
व्यतिरेकौ
व्यतिरेकान्
Instrumental
व्यतिरेकेण
व्यतिरेकाभ्याम्
व्यतिरेकैः
Dative
व्यतिरेकाय
व्यतिरेकाभ्याम्
व्यतिरेकेभ्यः
Ablative
व्यतिरेकात् / व्यतिरेकाद्
व्यतिरेकाभ्याम्
व्यतिरेकेभ्यः
Genitive
व्यतिरेकस्य
व्यतिरेकयोः
व्यतिरेकाणाम्
Locative
व्यतिरेके
व्यतिरेकयोः
व्यतिरेकेषु
Sing.
Dual
Plu.
Nomin.
व्यतिरेकः
व्यतिरेकौ
व्यतिरेकाः
Vocative
व्यतिरेक
व्यतिरेकौ
व्यतिरेकाः
Accus.
व्यतिरेकम्
व्यतिरेकौ
व्यतिरेकान्
Instrum.
व्यतिरेकेण
व्यतिरेकाभ्याम्
व्यतिरेकैः
Dative
व्यतिरेकाय
व्यतिरेकाभ्याम्
व्यतिरेकेभ्यः
Ablative
व्यतिरेकात् / व्यतिरेकाद्
व्यतिरेकाभ्याम्
व्यतिरेकेभ्यः
Genitive
व्यतिरेकस्य
व्यतिरेकयोः
व्यतिरेकाणाम्
Locative
व्यतिरेके
व्यतिरेकयोः
व्यतिरेकेषु