Declension of व्यतिरिक्त

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्यतिरिक्तः
व्यतिरिक्तौ
व्यतिरिक्ताः
Vocative
व्यतिरिक्त
व्यतिरिक्तौ
व्यतिरिक्ताः
Accusative
व्यतिरिक्तम्
व्यतिरिक्तौ
व्यतिरिक्तान्
Instrumental
व्यतिरिक्तेन
व्यतिरिक्ताभ्याम्
व्यतिरिक्तैः
Dative
व्यतिरिक्ताय
व्यतिरिक्ताभ्याम्
व्यतिरिक्तेभ्यः
Ablative
व्यतिरिक्तात् / व्यतिरिक्ताद्
व्यतिरिक्ताभ्याम्
व्यतिरिक्तेभ्यः
Genitive
व्यतिरिक्तस्य
व्यतिरिक्तयोः
व्यतिरिक्तानाम्
Locative
व्यतिरिक्ते
व्यतिरिक्तयोः
व्यतिरिक्तेषु
 
Sing.
Dual
Plu.
Nomin.
व्यतिरिक्तः
व्यतिरिक्तौ
व्यतिरिक्ताः
Vocative
व्यतिरिक्त
व्यतिरिक्तौ
व्यतिरिक्ताः
Accus.
व्यतिरिक्तम्
व्यतिरिक्तौ
व्यतिरिक्तान्
Instrum.
व्यतिरिक्तेन
व्यतिरिक्ताभ्याम्
व्यतिरिक्तैः
Dative
व्यतिरिक्ताय
व्यतिरिक्ताभ्याम्
व्यतिरिक्तेभ्यः
Ablative
व्यतिरिक्तात् / व्यतिरिक्ताद्
व्यतिरिक्ताभ्याम्
व्यतिरिक्तेभ्यः
Genitive
व्यतिरिक्तस्य
व्यतिरिक्तयोः
व्यतिरिक्तानाम्
Locative
व्यतिरिक्ते
व्यतिरिक्तयोः
व्यतिरिक्तेषु


Others