Declension of व्यञ्जन

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्यञ्जनः
व्यञ्जनौ
व्यञ्जनाः
Vocative
व्यञ्जन
व्यञ्जनौ
व्यञ्जनाः
Accusative
व्यञ्जनम्
व्यञ्जनौ
व्यञ्जनान्
Instrumental
व्यञ्जनेन
व्यञ्जनाभ्याम्
व्यञ्जनैः
Dative
व्यञ्जनाय
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
Ablative
व्यञ्जनात् / व्यञ्जनाद्
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
Genitive
व्यञ्जनस्य
व्यञ्जनयोः
व्यञ्जनानाम्
Locative
व्यञ्जने
व्यञ्जनयोः
व्यञ्जनेषु
 
Sing.
Dual
Plu.
Nomin.
व्यञ्जनः
व्यञ्जनौ
व्यञ्जनाः
Vocative
व्यञ्जन
व्यञ्जनौ
व्यञ्जनाः
Accus.
व्यञ्जनम्
व्यञ्जनौ
व्यञ्जनान्
Instrum.
व्यञ्जनेन
व्यञ्जनाभ्याम्
व्यञ्जनैः
Dative
व्यञ्जनाय
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
Ablative
व्यञ्जनात् / व्यञ्जनाद्
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
Genitive
व्यञ्जनस्य
व्यञ्जनयोः
व्यञ्जनानाम्
Locative
व्यञ्जने
व्यञ्जनयोः
व्यञ्जनेषु


Others