व्यग्र శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्यग्रः
व्यग्रौ
व्यग्राः
సంబోధన
व्यग्र
व्यग्रौ
व्यग्राः
ద్వితీయా
व्यग्रम्
व्यग्रौ
व्यग्रान्
తృతీయా
व्यग्रेण
व्यग्राभ्याम्
व्यग्रैः
చతుర్థీ
व्यग्राय
व्यग्राभ्याम्
व्यग्रेभ्यः
పంచమీ
व्यग्रात् / व्यग्राद्
व्यग्राभ्याम्
व्यग्रेभ्यः
షష్ఠీ
व्यग्रस्य
व्यग्रयोः
व्यग्राणाम्
సప్తమీ
व्यग्रे
व्यग्रयोः
व्यग्रेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
व्यग्रः
व्यग्रौ
व्यग्राः
సంబోధన
व्यग्र
व्यग्रौ
व्यग्राः
ద్వితీయా
व्यग्रम्
व्यग्रौ
व्यग्रान्
తృతీయా
व्यग्रेण
व्यग्राभ्याम्
व्यग्रैः
చతుర్థీ
व्यग्राय
व्यग्राभ्याम्
व्यग्रेभ्यः
పంచమీ
व्यग्रात् / व्यग्राद्
व्यग्राभ्याम्
व्यग्रेभ्यः
షష్ఠీ
व्यग्रस्य
व्यग्रयोः
व्यग्राणाम्
సప్తమీ
व्यग्रे
व्यग्रयोः
व्यग्रेषु
ఇతరులు