वोसितव्य শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वोसितव्यः
वोसितव्यौ
वोसितव्याः
সম্বোধন
वोसितव्य
वोसितव्यौ
वोसितव्याः
দ্বিতীয়া
वोसितव्यम्
वोसितव्यौ
वोसितव्यान्
তৃতীয়া
वोसितव्येन
वोसितव्याभ्याम्
वोसितव्यैः
চতুর্থী
वोसितव्याय
वोसितव्याभ्याम्
वोसितव्येभ्यः
পঞ্চমী
वोसितव्यात् / वोसितव्याद्
वोसितव्याभ्याम्
वोसितव्येभ्यः
ষষ্ঠী
वोसितव्यस्य
वोसितव्ययोः
वोसितव्यानाम्
সপ্তমী
वोसितव्ये
वोसितव्ययोः
वोसितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वोसितव्यः
वोसितव्यौ
वोसितव्याः
সম্বোধন
वोसितव्य
वोसितव्यौ
वोसितव्याः
দ্বিতীয়া
वोसितव्यम्
वोसितव्यौ
वोसितव्यान्
তৃতীয়া
वोसितव्येन
वोसितव्याभ्याम्
वोसितव्यैः
চতুর্থী
वोसितव्याय
वोसितव्याभ्याम्
वोसितव्येभ्यः
পঞ্চমী
वोसितव्यात् / वोसितव्याद्
वोसितव्याभ्याम्
वोसितव्येभ्यः
ষষ্ঠী
वोसितव्यस्य
वोसितव्ययोः
वोसितव्यानाम्
সপ্তমী
वोसितव्ये
वोसितव्ययोः
वोसितव्येषु


অন্যান্য