वैसार శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैसारः
वैसारौ
वैसाराः
సంబోధన
वैसार
वैसारौ
वैसाराः
ద్వితీయా
वैसारम्
वैसारौ
वैसारान्
తృతీయా
वैसारेण
वैसाराभ्याम्
वैसारैः
చతుర్థీ
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
పంచమీ
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
షష్ఠీ
वैसारस्य
वैसारयोः
वैसाराणाम्
సప్తమీ
वैसारे
वैसारयोः
वैसारेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैसारः
वैसारौ
वैसाराः
సంబోధన
वैसार
वैसारौ
वैसाराः
ద్వితీయా
वैसारम्
वैसारौ
वैसारान्
తృతీయా
वैसारेण
वैसाराभ्याम्
वैसारैः
చతుర్థీ
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
పంచమీ
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
షష్ఠీ
वैसारस्य
वैसारयोः
वैसाराणाम्
సప్తమీ
वैसारे
वैसारयोः
वैसारेषु