वैसार শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैसारः
वैसारौ
वैसाराः
সম্বোধন
वैसार
वैसारौ
वैसाराः
দ্বিতীয়া
वैसारम्
वैसारौ
वैसारान्
তৃতীয়া
वैसारेण
वैसाराभ्याम्
वैसारैः
চতুর্থী
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
পঞ্চমী
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
ষষ্ঠী
वैसारस्य
वैसारयोः
वैसाराणाम्
সপ্তমী
वैसारे
वैसारयोः
वैसारेषु
এক
দ্বিবচন
বহু.
প্রথমা
वैसारः
वैसारौ
वैसाराः
সম্বোধন
वैसार
वैसारौ
वैसाराः
দ্বিতীয়া
वैसारम्
वैसारौ
वैसारान्
তৃতীয়া
वैसारेण
वैसाराभ्याम्
वैसारैः
চতুর্থী
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
পঞ্চমী
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
ষষ্ঠী
वैसारस्य
वैसारयोः
वैसाराणाम्
সপ্তমী
वैसारे
वैसारयोः
वैसारेषु