Declension of वैसार
(Masculine)
Singular
Dual
Plural
Nominative
वैसारः
वैसारौ
वैसाराः
Vocative
वैसार
वैसारौ
वैसाराः
Accusative
वैसारम्
वैसारौ
वैसारान्
Instrumental
वैसारेण
वैसाराभ्याम्
वैसारैः
Dative
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
Ablative
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
Genitive
वैसारस्य
वैसारयोः
वैसाराणाम्
Locative
वैसारे
वैसारयोः
वैसारेषु
Sing.
Dual
Plu.
Nomin.
वैसारः
वैसारौ
वैसाराः
Vocative
वैसार
वैसारौ
वैसाराः
Accus.
वैसारम्
वैसारौ
वैसारान्
Instrum.
वैसारेण
वैसाराभ्याम्
वैसारैः
Dative
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
Ablative
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
Genitive
वैसारस्य
वैसारयोः
वैसाराणाम्
Locative
वैसारे
वैसारयोः
वैसारेषु