Declension of वैसर्प
(Masculine)
Singular
Dual
Plural
Nominative
वैसर्पः
वैसर्पौ
वैसर्पाः
Vocative
वैसर्प
वैसर्पौ
वैसर्पाः
Accusative
वैसर्पम्
वैसर्पौ
वैसर्पान्
Instrumental
वैसर्पेण
वैसर्पाभ्याम्
वैसर्पैः
Dative
वैसर्पाय
वैसर्पाभ्याम्
वैसर्पेभ्यः
Ablative
वैसर्पात् / वैसर्पाद्
वैसर्पाभ्याम्
वैसर्पेभ्यः
Genitive
वैसर्पस्य
वैसर्पयोः
वैसर्पाणाम्
Locative
वैसर्पे
वैसर्पयोः
वैसर्पेषु
Sing.
Dual
Plu.
Nomin.
वैसर्पः
वैसर्पौ
वैसर्पाः
Vocative
वैसर्प
वैसर्पौ
वैसर्पाः
Accus.
वैसर्पम्
वैसर्पौ
वैसर्पान्
Instrum.
वैसर्पेण
वैसर्पाभ्याम्
वैसर्पैः
Dative
वैसर्पाय
वैसर्पाभ्याम्
वैसर्पेभ्यः
Ablative
वैसर्पात् / वैसर्पाद्
वैसर्पाभ्याम्
वैसर्पेभ्यः
Genitive
वैसर्पस्य
वैसर्पयोः
वैसर्पाणाम्
Locative
वैसर्पे
वैसर्पयोः
वैसर्पेषु
Others