वैष्णव శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैष्णवः
वैष्णवौ
वैष्णवाः
సంబోధన
वैष्णव
वैष्णवौ
वैष्णवाः
ద్వితీయా
वैष्णवम्
वैष्णवौ
वैष्णवान्
తృతీయా
वैष्णवेन
वैष्णवाभ्याम्
वैष्णवैः
చతుర్థీ
वैष्णवाय
वैष्णवाभ्याम्
वैष्णवेभ्यः
పంచమీ
वैष्णवात् / वैष्णवाद्
वैष्णवाभ्याम्
वैष्णवेभ्यः
షష్ఠీ
वैष्णवस्य
वैष्णवयोः
वैष्णवानाम्
సప్తమీ
वैष्णवे
वैष्णवयोः
वैष्णवेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैष्णवः
वैष्णवौ
वैष्णवाः
సంబోధన
वैष्णव
वैष्णवौ
वैष्णवाः
ద్వితీయా
वैष्णवम्
वैष्णवौ
वैष्णवान्
తృతీయా
वैष्णवेन
वैष्णवाभ्याम्
वैष्णवैः
చతుర్థీ
वैष्णवाय
वैष्णवाभ्याम्
वैष्णवेभ्यः
పంచమీ
वैष्णवात् / वैष्णवाद्
वैष्णवाभ्याम्
वैष्णवेभ्यः
షష్ఠీ
वैष्णवस्य
वैष्णवयोः
वैष्णवानाम्
సప్తమీ
वैष्णवे
वैष्णवयोः
वैष्णवेषु


ఇతరులు