वैष्टपुरेय শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैष्टपुरेयः
वैष्टपुरेयौ
वैष्टपुरेयाः
সম্বোধন
वैष्टपुरेय
वैष्टपुरेयौ
वैष्टपुरेयाः
দ্বিতীয়া
वैष्टपुरेयम्
वैष्टपुरेयौ
वैष्टपुरेयान्
তৃতীয়া
वैष्टपुरेयेण
वैष्टपुरेयाभ्याम्
वैष्टपुरेयैः
চতুর্থী
वैष्टपुरेयाय
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
পঞ্চমী
वैष्टपुरेयात् / वैष्टपुरेयाद्
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
ষষ্ঠী
वैष्टपुरेयस्य
वैष्टपुरेययोः
वैष्टपुरेयाणाम्
সপ্তমী
वैष्टपुरेये
वैष्टपुरेययोः
वैष्टपुरेयेषु
এক
দ্বিবচন
বহু.
প্রথমা
वैष्टपुरेयः
वैष्टपुरेयौ
वैष्टपुरेयाः
সম্বোধন
वैष्टपुरेय
वैष्टपुरेयौ
वैष्टपुरेयाः
দ্বিতীয়া
वैष्टपुरेयम्
वैष्टपुरेयौ
वैष्टपुरेयान्
তৃতীয়া
वैष्टपुरेयेण
वैष्टपुरेयाभ्याम्
वैष्टपुरेयैः
চতুর্থী
वैष्टपुरेयाय
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
পঞ্চমী
वैष्टपुरेयात् / वैष्टपुरेयाद्
वैष्टपुरेयाभ्याम्
वैष्टपुरेयेभ्यः
ষষ্ঠী
वैष्टपुरेयस्य
वैष्टपुरेययोः
वैष्टपुरेयाणाम्
সপ্তমী
वैष्टपुरेये
वैष्टपुरेययोः
वैष्टपुरेयेषु