वैश्वावसव्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैश्वावसव्यः
वैश्वावसव्यौ
वैश्वावसव्याः
সম্বোধন
वैश्वावसव्य
वैश्वावसव्यौ
वैश्वावसव्याः
দ্বিতীয়া
वैश्वावसव्यम्
वैश्वावसव्यौ
वैश्वावसव्यान्
তৃতীয়া
वैश्वावसव्येन
वैश्वावसव्याभ्याम्
वैश्वावसव्यैः
চতুর্থী
वैश्वावसव्याय
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
পঞ্চমী
वैश्वावसव्यात् / वैश्वावसव्याद्
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
ষষ্ঠী
वैश्वावसव्यस्य
वैश्वावसव्ययोः
वैश्वावसव्यानाम्
সপ্তমী
वैश्वावसव्ये
वैश्वावसव्ययोः
वैश्वावसव्येषु
এক
দ্বিবচন
বহু.
প্রথমা
वैश्वावसव्यः
वैश्वावसव्यौ
वैश्वावसव्याः
সম্বোধন
वैश्वावसव्य
वैश्वावसव्यौ
वैश्वावसव्याः
দ্বিতীয়া
वैश्वावसव्यम्
वैश्वावसव्यौ
वैश्वावसव्यान्
তৃতীয়া
वैश्वावसव्येन
वैश्वावसव्याभ्याम्
वैश्वावसव्यैः
চতুর্থী
वैश्वावसव्याय
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
পঞ্চমী
वैश्वावसव्यात् / वैश्वावसव्याद्
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
ষষ্ঠী
वैश्वावसव्यस्य
वैश्वावसव्ययोः
वैश्वावसव्यानाम्
সপ্তমী
वैश्वावसव्ये
वैश्वावसव्ययोः
वैश्वावसव्येषु