Declension of वैश्वावसव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
वैश्वावसव्यः
वैश्वावसव्यौ
वैश्वावसव्याः
Vocative
वैश्वावसव्य
वैश्वावसव्यौ
वैश्वावसव्याः
Accusative
वैश्वावसव्यम्
वैश्वावसव्यौ
वैश्वावसव्यान्
Instrumental
वैश्वावसव्येन
वैश्वावसव्याभ्याम्
वैश्वावसव्यैः
Dative
वैश्वावसव्याय
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
Ablative
वैश्वावसव्यात् / वैश्वावसव्याद्
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
Genitive
वैश्वावसव्यस्य
वैश्वावसव्ययोः
वैश्वावसव्यानाम्
Locative
वैश्वावसव्ये
वैश्वावसव्ययोः
वैश्वावसव्येषु
 
Sing.
Dual
Plu.
Nomin.
वैश्वावसव्यः
वैश्वावसव्यौ
वैश्वावसव्याः
Vocative
वैश्वावसव्य
वैश्वावसव्यौ
वैश्वावसव्याः
Accus.
वैश्वावसव्यम्
वैश्वावसव्यौ
वैश्वावसव्यान्
Instrum.
वैश्वावसव्येन
वैश्वावसव्याभ्याम्
वैश्वावसव्यैः
Dative
वैश्वावसव्याय
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
Ablative
वैश्वावसव्यात् / वैश्वावसव्याद्
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
Genitive
वैश्वावसव्यस्य
वैश्वावसव्ययोः
वैश्वावसव्यानाम्
Locative
वैश्वावसव्ये
वैश्वावसव्ययोः
वैश्वावसव्येषु