वैश्वामित्र శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
సంబోధన
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
ద్వితీయా
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
తృతీయా
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
చతుర్థీ
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
పంచమీ
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
షష్ఠీ
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
సప్తమీ
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
సంబోధన
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
ద్వితీయా
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
తృతీయా
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
చతుర్థీ
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
పంచమీ
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
షష్ఠీ
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
సప్తమీ
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु