वैश्वामित्र শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
সম্বোধন
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
দ্বিতীয়া
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
তৃতীয়া
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
চতুর্থী
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
পঞ্চমী
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
ষষ্ঠী
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
সপ্তমী
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु
এক
দ্বিবচন
বহু.
প্রথমা
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
সম্বোধন
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
দ্বিতীয়া
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
তৃতীয়া
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
চতুর্থী
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
পঞ্চমী
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
ষষ্ঠী
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
সপ্তমী
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु