Declension of वैश्वामित्र
(Masculine)
Singular
Dual
Plural
Nominative
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
Vocative
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
Accusative
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
Instrumental
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
Dative
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
Ablative
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
Genitive
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
Locative
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु
Sing.
Dual
Plu.
Nomin.
वैश्वामित्रः
वैश्वामित्रौ
वैश्वामित्राः
Vocative
वैश्वामित्र
वैश्वामित्रौ
वैश्वामित्राः
Accus.
वैश्वामित्रम्
वैश्वामित्रौ
वैश्वामित्रान्
Instrum.
वैश्वामित्रेण
वैश्वामित्राभ्याम्
वैश्वामित्रैः
Dative
वैश्वामित्राय
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
Ablative
वैश्वामित्रात् / वैश्वामित्राद्
वैश्वामित्राभ्याम्
वैश्वामित्रेभ्यः
Genitive
वैश्वामित्रस्य
वैश्वामित्रयोः
वैश्वामित्राणाम्
Locative
वैश्वामित्रे
वैश्वामित्रयोः
वैश्वामित्रेषु