Declension of वैश्वकथिक
(Masculine)
Singular
Dual
Plural
Nominative
वैश्वकथिकः
वैश्वकथिकौ
वैश्वकथिकाः
Vocative
वैश्वकथिक
वैश्वकथिकौ
वैश्वकथिकाः
Accusative
वैश्वकथिकम्
वैश्वकथिकौ
वैश्वकथिकान्
Instrumental
वैश्वकथिकेन
वैश्वकथिकाभ्याम्
वैश्वकथिकैः
Dative
वैश्वकथिकाय
वैश्वकथिकाभ्याम्
वैश्वकथिकेभ्यः
Ablative
वैश्वकथिकात् / वैश्वकथिकाद्
वैश्वकथिकाभ्याम्
वैश्वकथिकेभ्यः
Genitive
वैश्वकथिकस्य
वैश्वकथिकयोः
वैश्वकथिकानाम्
Locative
वैश्वकथिके
वैश्वकथिकयोः
वैश्वकथिकेषु
Sing.
Dual
Plu.
Nomin.
वैश्वकथिकः
वैश्वकथिकौ
वैश्वकथिकाः
Vocative
वैश्वकथिक
वैश्वकथिकौ
वैश्वकथिकाः
Accus.
वैश्वकथिकम्
वैश्वकथिकौ
वैश्वकथिकान्
Instrum.
वैश्वकथिकेन
वैश्वकथिकाभ्याम्
वैश्वकथिकैः
Dative
वैश्वकथिकाय
वैश्वकथिकाभ्याम्
वैश्वकथिकेभ्यः
Ablative
वैश्वकथिकात् / वैश्वकथिकाद्
वैश्वकथिकाभ्याम्
वैश्वकथिकेभ्यः
Genitive
वैश्वकथिकस्य
वैश्वकथिकयोः
वैश्वकथिकानाम्
Locative
वैश्वकथिके
वैश्वकथिकयोः
वैश्वकथिकेषु
Others