वैश्रेय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैश्रेयः
वैश्रेयौ
वैश्रेयाः
సంబోధన
वैश्रेय
वैश्रेयौ
वैश्रेयाः
ద్వితీయా
वैश्रेयम्
वैश्रेयौ
वैश्रेयान्
తృతీయా
वैश्रेयेण
वैश्रेयाभ्याम्
वैश्रेयैः
చతుర్థీ
वैश्रेयाय
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
పంచమీ
वैश्रेयात् / वैश्रेयाद्
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
షష్ఠీ
वैश्रेयस्य
वैश्रेययोः
वैश्रेयाणाम्
సప్తమీ
वैश्रेये
वैश्रेययोः
वैश्रेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैश्रेयः
वैश्रेयौ
वैश्रेयाः
సంబోధన
वैश्रेय
वैश्रेयौ
वैश्रेयाः
ద్వితీయా
वैश्रेयम्
वैश्रेयौ
वैश्रेयान्
తృతీయా
वैश्रेयेण
वैश्रेयाभ्याम्
वैश्रेयैः
చతుర్థీ
वैश्रेयाय
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
పంచమీ
वैश्रेयात् / वैश्रेयाद्
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
షష్ఠీ
वैश्रेयस्य
वैश्रेययोः
वैश्रेयाणाम्
సప్తమీ
वैश्रेये
वैश्रेययोः
वैश्रेयेषु