Declension of वैश्रेय
(Masculine)
Singular
Dual
Plural
Nominative
वैश्रेयः
वैश्रेयौ
वैश्रेयाः
Vocative
वैश्रेय
वैश्रेयौ
वैश्रेयाः
Accusative
वैश्रेयम्
वैश्रेयौ
वैश्रेयान्
Instrumental
वैश्रेयेण
वैश्रेयाभ्याम्
वैश्रेयैः
Dative
वैश्रेयाय
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
Ablative
वैश्रेयात् / वैश्रेयाद्
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
Genitive
वैश्रेयस्य
वैश्रेययोः
वैश्रेयाणाम्
Locative
वैश्रेये
वैश्रेययोः
वैश्रेयेषु
Sing.
Dual
Plu.
Nomin.
वैश्रेयः
वैश्रेयौ
वैश्रेयाः
Vocative
वैश्रेय
वैश्रेयौ
वैश्रेयाः
Accus.
वैश्रेयम्
वैश्रेयौ
वैश्रेयान्
Instrum.
वैश्रेयेण
वैश्रेयाभ्याम्
वैश्रेयैः
Dative
वैश्रेयाय
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
Ablative
वैश्रेयात् / वैश्रेयाद्
वैश्रेयाभ्याम्
वैश्रेयेभ्यः
Genitive
वैश्रेयस्य
वैश्रेययोः
वैश्रेयाणाम्
Locative
वैश्रेये
वैश्रेययोः
वैश्रेयेषु