वैश्रवण শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वैश्रवणः
वैश्रवणौ
वैश्रवणाः
সম্বোধন
वैश्रवण
वैश्रवणौ
वैश्रवणाः
দ্বিতীয়া
वैश्रवणम्
वैश्रवणौ
वैश्रवणान्
তৃতীয়া
वैश्रवणेन
वैश्रवणाभ्याम्
वैश्रवणैः
চতুর্থী
वैश्रवणाय
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
পঞ্চমী
वैश्रवणात् / वैश्रवणाद्
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
ষষ্ঠী
वैश्रवणस्य
वैश्रवणयोः
वैश्रवणानाम्
সপ্তমী
वैश्रवणे
वैश्रवणयोः
वैश्रवणेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वैश्रवणः
वैश्रवणौ
वैश्रवणाः
সম্বোধন
वैश्रवण
वैश्रवणौ
वैश्रवणाः
দ্বিতীয়া
वैश्रवणम्
वैश्रवणौ
वैश्रवणान्
তৃতীয়া
वैश्रवणेन
वैश्रवणाभ्याम्
वैश्रवणैः
চতুর্থী
वैश्रवणाय
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
পঞ্চমী
वैश्रवणात् / वैश्रवणाद्
वैश्रवणाभ्याम्
वैश्रवणेभ्यः
ষষ্ঠী
वैश्रवणस्य
वैश्रवणयोः
वैश्रवणानाम्
সপ্তমী
वैश्रवणे
वैश्रवणयोः
वैश्रवणेषु