वैश्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैश्यम्
वैश्ये
वैश्यानि
సంబోధన
वैश्य
वैश्ये
वैश्यानि
ద్వితీయా
वैश्यम्
वैश्ये
वैश्यानि
తృతీయా
वैश्येन
वैश्याभ्याम्
वैश्यैः
చతుర్థీ
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
పంచమీ
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
షష్ఠీ
वैश्यस्य
वैश्ययोः
वैश्यानाम्
సప్తమీ
वैश्ये
वैश्ययोः
वैश्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैश्यम्
वैश्ये
वैश्यानि
సంబోధన
वैश्य
वैश्ये
वैश्यानि
ద్వితీయా
वैश्यम्
वैश्ये
वैश्यानि
తృతీయా
वैश्येन
वैश्याभ्याम्
वैश्यैः
చతుర్థీ
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
పంచమీ
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
షష్ఠీ
वैश्यस्य
वैश्ययोः
वैश्यानाम्
సప్తమీ
वैश्ये
वैश्ययोः
वैश्येषु


ఇతరులు