वैश्य শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वैश्यम्
वैश्ये
वैश्यानि
সম্বোধন
वैश्य
वैश्ये
वैश्यानि
দ্বিতীয়া
वैश्यम्
वैश्ये
वैश्यानि
তৃতীয়া
वैश्येन
वैश्याभ्याम्
वैश्यैः
চতুর্থী
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
পঞ্চমী
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
ষষ্ঠী
वैश्यस्य
वैश्ययोः
वैश्यानाम्
সপ্তমী
वैश्ये
वैश्ययोः
वैश्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वैश्यम्
वैश्ये
वैश्यानि
সম্বোধন
वैश्य
वैश्ये
वैश्यानि
দ্বিতীয়া
वैश्यम्
वैश्ये
वैश्यानि
তৃতীয়া
वैश्येन
वैश्याभ्याम्
वैश्यैः
চতুর্থী
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
পঞ্চমী
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
ষষ্ঠী
वैश्यस्य
वैश्ययोः
वैश्यानाम्
সপ্তমী
वैश्ये
वैश्ययोः
वैश्येषु


অন্যান্য