Declension of वैश्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
वैश्यम्
वैश्ये
वैश्यानि
Vocative
वैश्य
वैश्ये
वैश्यानि
Accusative
वैश्यम्
वैश्ये
वैश्यानि
Instrumental
वैश्येन
वैश्याभ्याम्
वैश्यैः
Dative
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
Ablative
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
Genitive
वैश्यस्य
वैश्ययोः
वैश्यानाम्
Locative
वैश्ये
वैश्ययोः
वैश्येषु
 
Sing.
Dual
Plu.
Nomin.
वैश्यम्
वैश्ये
वैश्यानि
Vocative
वैश्य
वैश्ये
वैश्यानि
Accus.
वैश्यम्
वैश्ये
वैश्यानि
Instrum.
वैश्येन
वैश्याभ्याम्
वैश्यैः
Dative
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
Ablative
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
Genitive
वैश्यस्य
वैश्ययोः
वैश्यानाम्
Locative
वैश्ये
वैश्ययोः
वैश्येषु


Others