वैशेषिक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैशेषिकः
वैशेषिकौ
वैशेषिकाः
సంబోధన
वैशेषिक
वैशेषिकौ
वैशेषिकाः
ద్వితీయా
वैशेषिकम्
वैशेषिकौ
वैशेषिकान्
తృతీయా
वैशेषिकेण
वैशेषिकाभ्याम्
वैशेषिकैः
చతుర్థీ
वैशेषिकाय
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
పంచమీ
वैशेषिकात् / वैशेषिकाद्
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
షష్ఠీ
वैशेषिकस्य
वैशेषिकयोः
वैशेषिकाणाम्
సప్తమీ
वैशेषिके
वैशेषिकयोः
वैशेषिकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैशेषिकः
वैशेषिकौ
वैशेषिकाः
సంబోధన
वैशेषिक
वैशेषिकौ
वैशेषिकाः
ద్వితీయా
वैशेषिकम्
वैशेषिकौ
वैशेषिकान्
తృతీయా
वैशेषिकेण
वैशेषिकाभ्याम्
वैशेषिकैः
చతుర్థీ
वैशेषिकाय
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
పంచమీ
वैशेषिकात् / वैशेषिकाद्
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
షష్ఠీ
वैशेषिकस्य
वैशेषिकयोः
वैशेषिकाणाम्
సప్తమీ
वैशेषिके
वैशेषिकयोः
वैशेषिकेषु
ఇతరులు