वैशिक শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैशिकः
वैशिकौ
वैशिकाः
সম্বোধন
वैशिक
वैशिकौ
वैशिकाः
দ্বিতীয়া
वैशिकम्
वैशिकौ
वैशिकान्
তৃতীয়া
वैशिकेन
वैशिकाभ्याम्
वैशिकैः
চতুর্থী
वैशिकाय
वैशिकाभ्याम्
वैशिकेभ्यः
পঞ্চমী
वैशिकात् / वैशिकाद्
वैशिकाभ्याम्
वैशिकेभ्यः
ষষ্ঠী
वैशिकस्य
वैशिकयोः
वैशिकानाम्
সপ্তমী
वैशिके
वैशिकयोः
वैशिकेषु
এক
দ্বিবচন
বহু.
প্রথমা
वैशिकः
वैशिकौ
वैशिकाः
সম্বোধন
वैशिक
वैशिकौ
वैशिकाः
দ্বিতীয়া
वैशिकम्
वैशिकौ
वैशिकान्
তৃতীয়া
वैशिकेन
वैशिकाभ्याम्
वैशिकैः
চতুর্থী
वैशिकाय
वैशिकाभ्याम्
वैशिकेभ्यः
পঞ্চমী
वैशिकात् / वैशिकाद्
वैशिकाभ्याम्
वैशिकेभ्यः
ষষ্ঠী
वैशिकस्य
वैशिकयोः
वैशिकानाम्
সপ্তমী
वैशिके
वैशिकयोः
वैशिकेषु
অন্যান্য