Declension of वैशाल
(Masculine)
Singular
Dual
Plural
Nominative
वैशालः
वैशालौ
वैशालाः
Vocative
वैशाल
वैशालौ
वैशालाः
Accusative
वैशालम्
वैशालौ
वैशालान्
Instrumental
वैशालेन
वैशालाभ्याम्
वैशालैः
Dative
वैशालाय
वैशालाभ्याम्
वैशालेभ्यः
Ablative
वैशालात् / वैशालाद्
वैशालाभ्याम्
वैशालेभ्यः
Genitive
वैशालस्य
वैशालयोः
वैशालानाम्
Locative
वैशाले
वैशालयोः
वैशालेषु
Sing.
Dual
Plu.
Nomin.
वैशालः
वैशालौ
वैशालाः
Vocative
वैशाल
वैशालौ
वैशालाः
Accus.
वैशालम्
वैशालौ
वैशालान्
Instrum.
वैशालेन
वैशालाभ्याम्
वैशालैः
Dative
वैशालाय
वैशालाभ्याम्
वैशालेभ्यः
Ablative
वैशालात् / वैशालाद्
वैशालाभ्याम्
वैशालेभ्यः
Genitive
वैशालस्य
वैशालयोः
वैशालानाम्
Locative
वैशाले
वैशालयोः
वैशालेषु
Others