वैशन्त শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
वैशन्तः
वैशन्तौ
वैशन्ताः
সম্বোধন
वैशन्त
वैशन्तौ
वैशन्ताः
দ্বিতীয়া
वैशन्तम्
वैशन्तौ
वैशन्तान्
তৃতীয়া
वैशन्तेन
वैशन्ताभ्याम्
वैशन्तैः
চতুর্থী
वैशन्ताय
वैशन्ताभ्याम्
वैशन्तेभ्यः
পঞ্চমী
वैशन्तात् / वैशन्ताद्
वैशन्ताभ्याम्
वैशन्तेभ्यः
ষষ্ঠী
वैशन्तस्य
वैशन्तयोः
वैशन्तानाम्
সপ্তমী
वैशन्ते
वैशन्तयोः
वैशन्तेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
वैशन्तः
वैशन्तौ
वैशन्ताः
সম্বোধন
वैशन्त
वैशन्तौ
वैशन्ताः
দ্বিতীয়া
वैशन्तम्
वैशन्तौ
वैशन्तान्
তৃতীয়া
वैशन्तेन
वैशन्ताभ्याम्
वैशन्तैः
চতুর্থী
वैशन्ताय
वैशन्ताभ्याम्
वैशन्तेभ्यः
পঞ্চমী
वैशन्तात् / वैशन्ताद्
वैशन्ताभ्याम्
वैशन्तेभ्यः
ষষ্ঠী
वैशन्तस्य
वैशन्तयोः
वैशन्तानाम्
সপ্তমী
वैशन्ते
वैशन्तयोः
वैशन्तेषु


অন্যান্য