वैराणकीय శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैराणकीयम्
वैराणकीये
वैराणकीयानि
సంబోధన
वैराणकीय
वैराणकीये
वैराणकीयानि
ద్వితీయా
वैराणकीयम्
वैराणकीये
वैराणकीयानि
తృతీయా
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
చతుర్థీ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
పంచమీ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
షష్ఠీ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
సప్తమీ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैराणकीयम्
वैराणकीये
वैराणकीयानि
సంబోధన
वैराणकीय
वैराणकीये
वैराणकीयानि
ద్వితీయా
वैराणकीयम्
वैराणकीये
वैराणकीयानि
తృతీయా
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
చతుర్థీ
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
పంచమీ
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
షష్ఠీ
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
సప్తమీ
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
ఇతరులు