वैरत्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैरत्यः
वैरत्यौ
वैरत्याः
సంబోధన
वैरत्य
वैरत्यौ
वैरत्याः
ద్వితీయా
वैरत्यम्
वैरत्यौ
वैरत्यान्
తృతీయా
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
చతుర్థీ
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
పంచమీ
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
షష్ఠీ
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
సప్తమీ
वैरत्ये
वैरत्ययोः
वैरत्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैरत्यः
वैरत्यौ
वैरत्याः
సంబోధన
वैरत्य
वैरत्यौ
वैरत्याः
ద్వితీయా
वैरत्यम्
वैरत्यौ
वैरत्यान्
తృతీయా
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
చతుర్థీ
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
పంచమీ
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
షష్ఠీ
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
సప్తమీ
वैरत्ये
वैरत्ययोः
वैरत्येषु