वैरत्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैरत्यः
वैरत्यौ
वैरत्याः
সম্বোধন
वैरत्य
वैरत्यौ
वैरत्याः
দ্বিতীয়া
वैरत्यम्
वैरत्यौ
वैरत्यान्
তৃতীয়া
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
চতুর্থী
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
পঞ্চমী
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ষষ্ঠী
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
সপ্তমী
वैरत्ये
वैरत्ययोः
वैरत्येषु
এক
দ্বিবচন
বহু.
প্রথমা
वैरत्यः
वैरत्यौ
वैरत्याः
সম্বোধন
वैरत्य
वैरत्यौ
वैरत्याः
দ্বিতীয়া
वैरत्यम्
वैरत्यौ
वैरत्यान्
তৃতীয়া
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
চতুর্থী
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
পঞ্চমী
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ষষ্ঠী
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
সপ্তমী
वैरत्ये
वैरत्ययोः
वैरत्येषु