वैयाकरण শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
সম্বোধন
वैयाकरण
वैयाकरणौ
वैयाकरणाः
দ্বিতীয়া
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
তৃতীয়া
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
চতুর্থী
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
পঞ্চমী
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ষষ্ঠী
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
সপ্তমী
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
এক
দ্বিবচন
বহু.
প্রথমা
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
সম্বোধন
वैयाकरण
वैयाकरणौ
वैयाकरणाः
দ্বিতীয়া
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
তৃতীয়া
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
চতুর্থী
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
পঞ্চমী
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ষষ্ঠী
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
সপ্তমী
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
অন্যান্য