वैयाकरण శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैयाकरणम्
वैयाकरणे
वैयाकरणानि
సంబోధన
वैयाकरण
वैयाकरणे
वैयाकरणानि
ద్వితీయా
वैयाकरणम्
वैयाकरणे
वैयाकरणानि
తృతీయా
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
చతుర్థీ
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
పంచమీ
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
షష్ఠీ
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
సప్తమీ
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैयाकरणम्
वैयाकरणे
वैयाकरणानि
సంబోధన
वैयाकरण
वैयाकरणे
वैयाकरणानि
ద్వితీయా
वैयाकरणम्
वैयाकरणे
वैयाकरणानि
తృతీయా
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
చతుర్థీ
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
పంచమీ
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
షష్ఠీ
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
సప్తమీ
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु


ఇతరులు