Declension of वैयसनी

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वैयसनी
वैयसन्यौ
वैयसन्यः
Vocative
वैयसनि
वैयसन्यौ
वैयसन्यः
Accusative
वैयसनीम्
वैयसन्यौ
वैयसनीः
Instrumental
वैयसन्या
वैयसनीभ्याम्
वैयसनीभिः
Dative
वैयसन्यै
वैयसनीभ्याम्
वैयसनीभ्यः
Ablative
वैयसन्याः
वैयसनीभ्याम्
वैयसनीभ्यः
Genitive
वैयसन्याः
वैयसन्योः
वैयसनीनाम्
Locative
वैयसन्याम्
वैयसन्योः
वैयसनीषु
 
Sing.
Dual
Plu.
Nomin.
वैयसनी
वैयसन्यौ
वैयसन्यः
Vocative
वैयसनि
वैयसन्यौ
वैयसन्यः
Accus.
वैयसनीम्
वैयसन्यौ
वैयसनीः
Instrum.
वैयसन्या
वैयसनीभ्याम्
वैयसनीभिः
Dative
वैयसन्यै
वैयसनीभ्याम्
वैयसनीभ्यः
Ablative
वैयसन्याः
वैयसनीभ्याम्
वैयसनीभ्यः
Genitive
वैयसन्याः
वैयसन्योः
वैयसनीनाम्
Locative
वैयसन्याम्
वैयसन्योः
वैयसनीषु


Others