वैयसन శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैयसनः
वैयसनौ
वैयसनाः
సంబోధన
वैयसन
वैयसनौ
वैयसनाः
ద్వితీయా
वैयसनम्
वैयसनौ
वैयसनान्
తృతీయా
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
చతుర్థీ
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
పంచమీ
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
షష్ఠీ
वैयसनस्य
वैयसनयोः
वैयसनानाम्
సప్తమీ
वैयसने
वैयसनयोः
वैयसनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैयसनः
वैयसनौ
वैयसनाः
సంబోధన
वैयसन
वैयसनौ
वैयसनाः
ద్వితీయా
वैयसनम्
वैयसनौ
वैयसनान्
తృతీయా
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
చతుర్థీ
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
పంచమీ
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
షష్ఠీ
वैयसनस्य
वैयसनयोः
वैयसनानाम्
సప్తమీ
वैयसने
वैयसनयोः
वैयसनेषु


ఇతరులు