Declension of वैयसन
(Masculine)
Singular
Dual
Plural
Nominative
वैयसनः
वैयसनौ
वैयसनाः
Vocative
वैयसन
वैयसनौ
वैयसनाः
Accusative
वैयसनम्
वैयसनौ
वैयसनान्
Instrumental
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
Dative
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
Ablative
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
Genitive
वैयसनस्य
वैयसनयोः
वैयसनानाम्
Locative
वैयसने
वैयसनयोः
वैयसनेषु
Sing.
Dual
Plu.
Nomin.
वैयसनः
वैयसनौ
वैयसनाः
Vocative
वैयसन
वैयसनौ
वैयसनाः
Accus.
वैयसनम्
वैयसनौ
वैयसनान्
Instrum.
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
Dative
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
Ablative
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
Genitive
वैयसनस्य
वैयसनयोः
वैयसनानाम्
Locative
वैयसने
वैयसनयोः
वैयसनेषु
Others