वैमी శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैमी
वैम्यौ
वैम्यः
సంబోధన
वैमि
वैम्यौ
वैम्यः
ద్వితీయా
वैमीम्
वैम्यौ
वैमीः
తృతీయా
वैम्या
वैमीभ्याम्
वैमीभिः
చతుర్థీ
वैम्यै
वैमीभ्याम्
वैमीभ्यः
పంచమీ
वैम्याः
वैमीभ्याम्
वैमीभ्यः
షష్ఠీ
वैम्याः
वैम्योः
वैमीनाम्
సప్తమీ
वैम्याम्
वैम्योः
वैमीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैमी
वैम्यौ
वैम्यः
సంబోధన
वैमि
वैम्यौ
वैम्यः
ద్వితీయా
वैमीम्
वैम्यौ
वैमीः
తృతీయా
वैम्या
वैमीभ्याम्
वैमीभिः
చతుర్థీ
वैम्यै
वैमीभ्याम्
वैमीभ्यः
పంచమీ
वैम्याः
वैमीभ्याम्
वैमीभ्यः
షష్ఠీ
वैम्याः
वैम्योः
वैमीनाम्
సప్తమీ
वैम्याम्
वैम्योः
वैमीषु


ఇతరులు