वैमी શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैमी
वैम्यौ
वैम्यः
સંબોધન
वैमि
वैम्यौ
वैम्यः
દ્વિતીયા
वैमीम्
वैम्यौ
वैमीः
તૃતીયા
वैम्या
वैमीभ्याम्
वैमीभिः
ચતુર્થી
वैम्यै
वैमीभ्याम्
वैमीभ्यः
પંચમી
वैम्याः
वैमीभ्याम्
वैमीभ्यः
ષષ્ઠી
वैम्याः
वैम्योः
वैमीनाम्
સપ્તમી
वैम्याम्
वैम्योः
वैमीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैमी
वैम्यौ
वैम्यः
સંબોધન
वैमि
वैम्यौ
वैम्यः
દ્વિતીયા
वैमीम्
वैम्यौ
वैमीः
તૃતીયા
वैम्या
वैमीभ्याम्
वैमीभिः
ચતુર્થી
वैम्यै
वैमीभ्याम्
वैमीभ्यः
પંચમી
वैम्याः
वैमीभ्याम्
वैमीभ्यः
ષષ્ઠી
वैम्याः
वैम्योः
वैमीनाम्
સપ્તમી
वैम्याम्
वैम्योः
वैमीषु


અન્ય