वैम શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैमः
वैमौ
वैमाः
સંબોધન
वैम
वैमौ
वैमाः
દ્વિતીયા
वैमम्
वैमौ
वैमान्
તૃતીયા
वैमेन
वैमाभ्याम्
वैमैः
ચતુર્થી
वैमाय
वैमाभ्याम्
वैमेभ्यः
પંચમી
वैमात् / वैमाद्
वैमाभ्याम्
वैमेभ्यः
ષષ્ઠી
वैमस्य
वैमयोः
वैमानाम्
સપ્તમી
वैमे
वैमयोः
वैमेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैमः
वैमौ
वैमाः
સંબોધન
वैम
वैमौ
वैमाः
દ્વિતીયા
वैमम्
वैमौ
वैमान्
તૃતીયા
वैमेन
वैमाभ्याम्
वैमैः
ચતુર્થી
वैमाय
वैमाभ्याम्
वैमेभ्यः
પંચમી
वैमात् / वैमाद्
वैमाभ्याम्
वैमेभ्यः
ષષ્ઠી
वैमस्य
वैमयोः
वैमानाम्
સપ્તમી
वैमे
वैमयोः
वैमेषु
અન્ય