वैमत्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैमत्यः
वैमत्यौ
वैमत्याः
సంబోధన
वैमत्य
वैमत्यौ
वैमत्याः
ద్వితీయా
वैमत्यम्
वैमत्यौ
वैमत्यान्
తృతీయా
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
చతుర్థీ
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
పంచమీ
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
షష్ఠీ
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
సప్తమీ
वैमत्ये
वैमत्ययोः
वैमत्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
वैमत्यः
वैमत्यौ
वैमत्याः
సంబోధన
वैमत्य
वैमत्यौ
वैमत्याः
ద్వితీయా
वैमत्यम्
वैमत्यौ
वैमत्यान्
తృతీయా
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
చతుర్థీ
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
పంచమీ
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
షష్ఠీ
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
సప్తమీ
वैमत्ये
वैमत्ययोः
वैमत्येषु