Declension of वैमत्य
(Masculine)
Singular
Dual
Plural
Nominative
वैमत्यः
वैमत्यौ
वैमत्याः
Vocative
वैमत्य
वैमत्यौ
वैमत्याः
Accusative
वैमत्यम्
वैमत्यौ
वैमत्यान्
Instrumental
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
Dative
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
Ablative
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
Genitive
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
Locative
वैमत्ये
वैमत्ययोः
वैमत्येषु
Sing.
Dual
Plu.
Nomin.
वैमत्यः
वैमत्यौ
वैमत्याः
Vocative
वैमत्य
वैमत्यौ
वैमत्याः
Accus.
वैमत्यम्
वैमत्यौ
वैमत्यान्
Instrum.
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
Dative
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
Ablative
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
Genitive
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
Locative
वैमत्ये
वैमत्ययोः
वैमत्येषु