वैम శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
वैमः
वैमौ
वैमाः
సంబోధన
वैम
वैमौ
वैमाः
ద్వితీయా
वैमम्
वैमौ
वैमान्
తృతీయా
वैमेन
वैमाभ्याम्
वैमैः
చతుర్థీ
वैमाय
वैमाभ्याम्
वैमेभ्यः
పంచమీ
वैमात् / वैमाद्
वैमाभ्याम्
वैमेभ्यः
షష్ఠీ
वैमस्य
वैमयोः
वैमानाम्
సప్తమీ
वैमे
वैमयोः
वैमेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
वैमः
वैमौ
वैमाः
సంబోధన
वैम
वैमौ
वैमाः
ద్వితీయా
वैमम्
वैमौ
वैमान्
తృతీయా
वैमेन
वैमाभ्याम्
वैमैः
చతుర్థీ
वैमाय
वैमाभ्याम्
वैमेभ्यः
పంచమీ
वैमात् / वैमाद्
वैमाभ्याम्
वैमेभ्यः
షష్ఠీ
वैमस्य
वैमयोः
वैमानाम्
సప్తమీ
वैमे
वैमयोः
वैमेषु


ఇతరులు