Declension of वैभीतक
(Neuter)
Singular
Dual
Plural
Nominative
वैभीतकम्
वैभीतके
वैभीतकानि
Vocative
वैभीतक
वैभीतके
वैभीतकानि
Accusative
वैभीतकम्
वैभीतके
वैभीतकानि
Instrumental
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
Dative
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
Ablative
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
Genitive
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
Locative
वैभीतके
वैभीतकयोः
वैभीतकेषु
Sing.
Dual
Plu.
Nomin.
वैभीतकम्
वैभीतके
वैभीतकानि
Vocative
वैभीतक
वैभीतके
वैभीतकानि
Accus.
वैभीतकम्
वैभीतके
वैभीतकानि
Instrum.
वैभीतकेन
वैभीतकाभ्याम्
वैभीतकैः
Dative
वैभीतकाय
वैभीतकाभ्याम्
वैभीतकेभ्यः
Ablative
वैभीतकात् / वैभीतकाद्
वैभीतकाभ्याम्
वैभीतकेभ्यः
Genitive
वैभीतकस्य
वैभीतकयोः
वैभीतकानाम्
Locative
वैभीतके
वैभीतकयोः
वैभीतकेषु
Others